Declension table of ?bhogigandhikā

Deva

FeminineSingularDualPlural
Nominativebhogigandhikā bhogigandhike bhogigandhikāḥ
Vocativebhogigandhike bhogigandhike bhogigandhikāḥ
Accusativebhogigandhikām bhogigandhike bhogigandhikāḥ
Instrumentalbhogigandhikayā bhogigandhikābhyām bhogigandhikābhiḥ
Dativebhogigandhikāyai bhogigandhikābhyām bhogigandhikābhyaḥ
Ablativebhogigandhikāyāḥ bhogigandhikābhyām bhogigandhikābhyaḥ
Genitivebhogigandhikāyāḥ bhogigandhikayoḥ bhogigandhikānām
Locativebhogigandhikāyām bhogigandhikayoḥ bhogigandhikāsu

Adverb -bhogigandhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria