Declension table of ?bhogeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativebhogeśvaratīrtham bhogeśvaratīrthe bhogeśvaratīrthāni
Vocativebhogeśvaratīrtha bhogeśvaratīrthe bhogeśvaratīrthāni
Accusativebhogeśvaratīrtham bhogeśvaratīrthe bhogeśvaratīrthāni
Instrumentalbhogeśvaratīrthena bhogeśvaratīrthābhyām bhogeśvaratīrthaiḥ
Dativebhogeśvaratīrthāya bhogeśvaratīrthābhyām bhogeśvaratīrthebhyaḥ
Ablativebhogeśvaratīrthāt bhogeśvaratīrthābhyām bhogeśvaratīrthebhyaḥ
Genitivebhogeśvaratīrthasya bhogeśvaratīrthayoḥ bhogeśvaratīrthānām
Locativebhogeśvaratīrthe bhogeśvaratīrthayoḥ bhogeśvaratīrtheṣu

Compound bhogeśvaratīrtha -

Adverb -bhogeśvaratīrtham -bhogeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria