Declension table of ?bhogavatā

Deva

FeminineSingularDualPlural
Nominativebhogavatā bhogavate bhogavatāḥ
Vocativebhogavate bhogavate bhogavatāḥ
Accusativebhogavatām bhogavate bhogavatāḥ
Instrumentalbhogavatayā bhogavatābhyām bhogavatābhiḥ
Dativebhogavatāyai bhogavatābhyām bhogavatābhyaḥ
Ablativebhogavatāyāḥ bhogavatābhyām bhogavatābhyaḥ
Genitivebhogavatāyāḥ bhogavatayoḥ bhogavatānām
Locativebhogavatāyām bhogavatayoḥ bhogavatāsu

Adverb -bhogavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria