Declension table of bhogavat

Deva

MasculineSingularDualPlural
Nominativebhogavān bhogavantau bhogavantaḥ
Vocativebhogavan bhogavantau bhogavantaḥ
Accusativebhogavantam bhogavantau bhogavataḥ
Instrumentalbhogavatā bhogavadbhyām bhogavadbhiḥ
Dativebhogavate bhogavadbhyām bhogavadbhyaḥ
Ablativebhogavataḥ bhogavadbhyām bhogavadbhyaḥ
Genitivebhogavataḥ bhogavatoḥ bhogavatām
Locativebhogavati bhogavatoḥ bhogavatsu

Compound bhogavat -

Adverb -bhogavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria