Declension table of ?bhogavastu

Deva

NeuterSingularDualPlural
Nominativebhogavastu bhogavastunī bhogavastūni
Vocativebhogavastu bhogavastunī bhogavastūni
Accusativebhogavastu bhogavastunī bhogavastūni
Instrumentalbhogavastunā bhogavastubhyām bhogavastubhiḥ
Dativebhogavastune bhogavastubhyām bhogavastubhyaḥ
Ablativebhogavastunaḥ bhogavastubhyām bhogavastubhyaḥ
Genitivebhogavastunaḥ bhogavastunoḥ bhogavastūnām
Locativebhogavastuni bhogavastunoḥ bhogavastuṣu

Compound bhogavastu -

Adverb -bhogavastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria