Declension table of ?bhogavarman

Deva

MasculineSingularDualPlural
Nominativebhogavarmā bhogavarmāṇau bhogavarmāṇaḥ
Vocativebhogavarman bhogavarmāṇau bhogavarmāṇaḥ
Accusativebhogavarmāṇam bhogavarmāṇau bhogavarmaṇaḥ
Instrumentalbhogavarmaṇā bhogavarmabhyām bhogavarmabhiḥ
Dativebhogavarmaṇe bhogavarmabhyām bhogavarmabhyaḥ
Ablativebhogavarmaṇaḥ bhogavarmabhyām bhogavarmabhyaḥ
Genitivebhogavarmaṇaḥ bhogavarmaṇoḥ bhogavarmaṇām
Locativebhogavarmaṇi bhogavarmaṇoḥ bhogavarmasu

Compound bhogavarma -

Adverb -bhogavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria