Declension table of ?bhogavardhana

Deva

MasculineSingularDualPlural
Nominativebhogavardhanaḥ bhogavardhanau bhogavardhanāḥ
Vocativebhogavardhana bhogavardhanau bhogavardhanāḥ
Accusativebhogavardhanam bhogavardhanau bhogavardhanān
Instrumentalbhogavardhanena bhogavardhanābhyām bhogavardhanaiḥ bhogavardhanebhiḥ
Dativebhogavardhanāya bhogavardhanābhyām bhogavardhanebhyaḥ
Ablativebhogavardhanāt bhogavardhanābhyām bhogavardhanebhyaḥ
Genitivebhogavardhanasya bhogavardhanayoḥ bhogavardhanānām
Locativebhogavardhane bhogavardhanayoḥ bhogavardhaneṣu

Compound bhogavardhana -

Adverb -bhogavardhanam -bhogavardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria