Declension table of ?bhogatva

Deva

NeuterSingularDualPlural
Nominativebhogatvam bhogatve bhogatvāni
Vocativebhogatva bhogatve bhogatvāni
Accusativebhogatvam bhogatve bhogatvāni
Instrumentalbhogatvena bhogatvābhyām bhogatvaiḥ
Dativebhogatvāya bhogatvābhyām bhogatvebhyaḥ
Ablativebhogatvāt bhogatvābhyām bhogatvebhyaḥ
Genitivebhogatvasya bhogatvayoḥ bhogatvānām
Locativebhogatve bhogatvayoḥ bhogatveṣu

Compound bhogatva -

Adverb -bhogatvam -bhogatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria