Declension table of ?bhogasthāna

Deva

NeuterSingularDualPlural
Nominativebhogasthānam bhogasthāne bhogasthānāni
Vocativebhogasthāna bhogasthāne bhogasthānāni
Accusativebhogasthānam bhogasthāne bhogasthānāni
Instrumentalbhogasthānena bhogasthānābhyām bhogasthānaiḥ
Dativebhogasthānāya bhogasthānābhyām bhogasthānebhyaḥ
Ablativebhogasthānāt bhogasthānābhyām bhogasthānebhyaḥ
Genitivebhogasthānasya bhogasthānayoḥ bhogasthānānām
Locativebhogasthāne bhogasthānayoḥ bhogasthāneṣu

Compound bhogasthāna -

Adverb -bhogasthānam -bhogasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria