Declension table of ?bhogasaṅkrāntividhi

Deva

MasculineSingularDualPlural
Nominativebhogasaṅkrāntividhiḥ bhogasaṅkrāntividhī bhogasaṅkrāntividhayaḥ
Vocativebhogasaṅkrāntividhe bhogasaṅkrāntividhī bhogasaṅkrāntividhayaḥ
Accusativebhogasaṅkrāntividhim bhogasaṅkrāntividhī bhogasaṅkrāntividhīn
Instrumentalbhogasaṅkrāntividhinā bhogasaṅkrāntividhibhyām bhogasaṅkrāntividhibhiḥ
Dativebhogasaṅkrāntividhaye bhogasaṅkrāntividhibhyām bhogasaṅkrāntividhibhyaḥ
Ablativebhogasaṅkrāntividheḥ bhogasaṅkrāntividhibhyām bhogasaṅkrāntividhibhyaḥ
Genitivebhogasaṅkrāntividheḥ bhogasaṅkrāntividhyoḥ bhogasaṅkrāntividhīnām
Locativebhogasaṅkrāntividhau bhogasaṅkrāntividhyoḥ bhogasaṅkrāntividhiṣu

Compound bhogasaṅkrāntividhi -

Adverb -bhogasaṅkrāntividhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria