Declension table of ?bhogaprasthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhogaprasthaḥ | bhogaprasthau | bhogaprasthāḥ |
Vocative | bhogaprastha | bhogaprasthau | bhogaprasthāḥ |
Accusative | bhogaprastham | bhogaprasthau | bhogaprasthān |
Instrumental | bhogaprasthena | bhogaprasthābhyām | bhogaprasthaiḥ bhogaprasthebhiḥ |
Dative | bhogaprasthāya | bhogaprasthābhyām | bhogaprasthebhyaḥ |
Ablative | bhogaprasthāt | bhogaprasthābhyām | bhogaprasthebhyaḥ |
Genitive | bhogaprasthasya | bhogaprasthayoḥ | bhogaprasthānām |
Locative | bhogaprasthe | bhogaprasthayoḥ | bhogaprastheṣu |