Declension table of ?bhogapati

Deva

MasculineSingularDualPlural
Nominativebhogapatiḥ bhogapatī bhogapatayaḥ
Vocativebhogapate bhogapatī bhogapatayaḥ
Accusativebhogapatim bhogapatī bhogapatīn
Instrumentalbhogapatinā bhogapatibhyām bhogapatibhiḥ
Dativebhogapataye bhogapatibhyām bhogapatibhyaḥ
Ablativebhogapateḥ bhogapatibhyām bhogapatibhyaḥ
Genitivebhogapateḥ bhogapatyoḥ bhogapatīnām
Locativebhogapatau bhogapatyoḥ bhogapatiṣu

Compound bhogapati -

Adverb -bhogapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria