Declension table of ?bhogagrāma

Deva

MasculineSingularDualPlural
Nominativebhogagrāmaḥ bhogagrāmau bhogagrāmāḥ
Vocativebhogagrāma bhogagrāmau bhogagrāmāḥ
Accusativebhogagrāmam bhogagrāmau bhogagrāmān
Instrumentalbhogagrāmeṇa bhogagrāmābhyām bhogagrāmaiḥ bhogagrāmebhiḥ
Dativebhogagrāmāya bhogagrāmābhyām bhogagrāmebhyaḥ
Ablativebhogagrāmāt bhogagrāmābhyām bhogagrāmebhyaḥ
Genitivebhogagrāmasya bhogagrāmayoḥ bhogagrāmāṇām
Locativebhogagrāme bhogagrāmayoḥ bhogagrāmeṣu

Compound bhogagrāma -

Adverb -bhogagrāmam -bhogagrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria