Declension table of ?bhogadeva

Deva

MasculineSingularDualPlural
Nominativebhogadevaḥ bhogadevau bhogadevāḥ
Vocativebhogadeva bhogadevau bhogadevāḥ
Accusativebhogadevam bhogadevau bhogadevān
Instrumentalbhogadevena bhogadevābhyām bhogadevaiḥ bhogadevebhiḥ
Dativebhogadevāya bhogadevābhyām bhogadevebhyaḥ
Ablativebhogadevāt bhogadevābhyām bhogadevebhyaḥ
Genitivebhogadevasya bhogadevayoḥ bhogadevānām
Locativebhogadeve bhogadevayoḥ bhogadeveṣu

Compound bhogadeva -

Adverb -bhogadevam -bhogadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria