Declension table of ?bhogadattā

Deva

FeminineSingularDualPlural
Nominativebhogadattā bhogadatte bhogadattāḥ
Vocativebhogadatte bhogadatte bhogadattāḥ
Accusativebhogadattām bhogadatte bhogadattāḥ
Instrumentalbhogadattayā bhogadattābhyām bhogadattābhiḥ
Dativebhogadattāyai bhogadattābhyām bhogadattābhyaḥ
Ablativebhogadattāyāḥ bhogadattābhyām bhogadattābhyaḥ
Genitivebhogadattāyāḥ bhogadattayoḥ bhogadattānām
Locativebhogadattāyām bhogadattayoḥ bhogadattāsu

Adverb -bhogadattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria