Declension table of ?bhogabhūmi

Deva

FeminineSingularDualPlural
Nominativebhogabhūmiḥ bhogabhūmī bhogabhūmayaḥ
Vocativebhogabhūme bhogabhūmī bhogabhūmayaḥ
Accusativebhogabhūmim bhogabhūmī bhogabhūmīḥ
Instrumentalbhogabhūmyā bhogabhūmibhyām bhogabhūmibhiḥ
Dativebhogabhūmyai bhogabhūmaye bhogabhūmibhyām bhogabhūmibhyaḥ
Ablativebhogabhūmyāḥ bhogabhūmeḥ bhogabhūmibhyām bhogabhūmibhyaḥ
Genitivebhogabhūmyāḥ bhogabhūmeḥ bhogabhūmyoḥ bhogabhūmīnām
Locativebhogabhūmyām bhogabhūmau bhogabhūmyoḥ bhogabhūmiṣu

Compound bhogabhūmi -

Adverb -bhogabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria