Declension table of ?bhogabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativebhogabhaṭṭaḥ bhogabhaṭṭau bhogabhaṭṭāḥ
Vocativebhogabhaṭṭa bhogabhaṭṭau bhogabhaṭṭāḥ
Accusativebhogabhaṭṭam bhogabhaṭṭau bhogabhaṭṭān
Instrumentalbhogabhaṭṭena bhogabhaṭṭābhyām bhogabhaṭṭaiḥ bhogabhaṭṭebhiḥ
Dativebhogabhaṭṭāya bhogabhaṭṭābhyām bhogabhaṭṭebhyaḥ
Ablativebhogabhaṭṭāt bhogabhaṭṭābhyām bhogabhaṭṭebhyaḥ
Genitivebhogabhaṭṭasya bhogabhaṭṭayoḥ bhogabhaṭṭānām
Locativebhogabhaṭṭe bhogabhaṭṭayoḥ bhogabhaṭṭeṣu

Compound bhogabhaṭṭa -

Adverb -bhogabhaṭṭam -bhogabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria