Declension table of ?bhogabhṛtaka

Deva

MasculineSingularDualPlural
Nominativebhogabhṛtakaḥ bhogabhṛtakau bhogabhṛtakāḥ
Vocativebhogabhṛtaka bhogabhṛtakau bhogabhṛtakāḥ
Accusativebhogabhṛtakam bhogabhṛtakau bhogabhṛtakān
Instrumentalbhogabhṛtakena bhogabhṛtakābhyām bhogabhṛtakaiḥ bhogabhṛtakebhiḥ
Dativebhogabhṛtakāya bhogabhṛtakābhyām bhogabhṛtakebhyaḥ
Ablativebhogabhṛtakāt bhogabhṛtakābhyām bhogabhṛtakebhyaḥ
Genitivebhogabhṛtakasya bhogabhṛtakayoḥ bhogabhṛtakānām
Locativebhogabhṛtake bhogabhṛtakayoḥ bhogabhṛtakeṣu

Compound bhogabhṛtaka -

Adverb -bhogabhṛtakam -bhogabhṛtakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria