Declension table of ?bhogāyatana

Deva

NeuterSingularDualPlural
Nominativebhogāyatanam bhogāyatane bhogāyatanāni
Vocativebhogāyatana bhogāyatane bhogāyatanāni
Accusativebhogāyatanam bhogāyatane bhogāyatanāni
Instrumentalbhogāyatanena bhogāyatanābhyām bhogāyatanaiḥ
Dativebhogāyatanāya bhogāyatanābhyām bhogāyatanebhyaḥ
Ablativebhogāyatanāt bhogāyatanābhyām bhogāyatanebhyaḥ
Genitivebhogāyatanasya bhogāyatanayoḥ bhogāyatanānām
Locativebhogāyatane bhogāyatanayoḥ bhogāyataneṣu

Compound bhogāyatana -

Adverb -bhogāyatanam -bhogāyatanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria