Declension table of ?bhogāvalivṛtti

Deva

FeminineSingularDualPlural
Nominativebhogāvalivṛttiḥ bhogāvalivṛttī bhogāvalivṛttayaḥ
Vocativebhogāvalivṛtte bhogāvalivṛttī bhogāvalivṛttayaḥ
Accusativebhogāvalivṛttim bhogāvalivṛttī bhogāvalivṛttīḥ
Instrumentalbhogāvalivṛttyā bhogāvalivṛttibhyām bhogāvalivṛttibhiḥ
Dativebhogāvalivṛttyai bhogāvalivṛttaye bhogāvalivṛttibhyām bhogāvalivṛttibhyaḥ
Ablativebhogāvalivṛttyāḥ bhogāvalivṛtteḥ bhogāvalivṛttibhyām bhogāvalivṛttibhyaḥ
Genitivebhogāvalivṛttyāḥ bhogāvalivṛtteḥ bhogāvalivṛttyoḥ bhogāvalivṛttīnām
Locativebhogāvalivṛttyām bhogāvalivṛttau bhogāvalivṛttyoḥ bhogāvalivṛttiṣu

Compound bhogāvalivṛtti -

Adverb -bhogāvalivṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria