Declension table of ?bhogānta

Deva

MasculineSingularDualPlural
Nominativebhogāntaḥ bhogāntau bhogāntāḥ
Vocativebhogānta bhogāntau bhogāntāḥ
Accusativebhogāntam bhogāntau bhogāntān
Instrumentalbhogāntena bhogāntābhyām bhogāntaiḥ bhogāntebhiḥ
Dativebhogāntāya bhogāntābhyām bhogāntebhyaḥ
Ablativebhogāntāt bhogāntābhyām bhogāntebhyaḥ
Genitivebhogāntasya bhogāntayoḥ bhogāntānām
Locativebhogānte bhogāntayoḥ bhogānteṣu

Compound bhogānta -

Adverb -bhogāntam -bhogāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria