Declension table of ?bhobhāva

Deva

MasculineSingularDualPlural
Nominativebhobhāvaḥ bhobhāvau bhobhāvāḥ
Vocativebhobhāva bhobhāvau bhobhāvāḥ
Accusativebhobhāvam bhobhāvau bhobhāvān
Instrumentalbhobhāvena bhobhāvābhyām bhobhāvaiḥ bhobhāvebhiḥ
Dativebhobhāvāya bhobhāvābhyām bhobhāvebhyaḥ
Ablativebhobhāvāt bhobhāvābhyām bhobhāvebhyaḥ
Genitivebhobhāvasya bhobhāvayoḥ bhobhāvānām
Locativebhobhāve bhobhāvayoḥ bhobhāveṣu

Compound bhobhāva -

Adverb -bhobhāvam -bhobhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria