Declension table of ?bhoṭīya

Deva

NeuterSingularDualPlural
Nominativebhoṭīyam bhoṭīye bhoṭīyāni
Vocativebhoṭīya bhoṭīye bhoṭīyāni
Accusativebhoṭīyam bhoṭīye bhoṭīyāni
Instrumentalbhoṭīyena bhoṭīyābhyām bhoṭīyaiḥ
Dativebhoṭīyāya bhoṭīyābhyām bhoṭīyebhyaḥ
Ablativebhoṭīyāt bhoṭīyābhyām bhoṭīyebhyaḥ
Genitivebhoṭīyasya bhoṭīyayoḥ bhoṭīyānām
Locativebhoṭīye bhoṭīyayoḥ bhoṭīyeṣu

Compound bhoṭīya -

Adverb -bhoṭīyam -bhoṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria