Declension table of ?bhoṭīya

Deva

MasculineSingularDualPlural
Nominativebhoṭīyaḥ bhoṭīyau bhoṭīyāḥ
Vocativebhoṭīya bhoṭīyau bhoṭīyāḥ
Accusativebhoṭīyam bhoṭīyau bhoṭīyān
Instrumentalbhoṭīyena bhoṭīyābhyām bhoṭīyaiḥ bhoṭīyebhiḥ
Dativebhoṭīyāya bhoṭīyābhyām bhoṭīyebhyaḥ
Ablativebhoṭīyāt bhoṭīyābhyām bhoṭīyebhyaḥ
Genitivebhoṭīyasya bhoṭīyayoḥ bhoṭīyānām
Locativebhoṭīye bhoṭīyayoḥ bhoṭīyeṣu

Compound bhoṭīya -

Adverb -bhoṭīyam -bhoṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria