Declension table of ?bhoṭago

Deva

MasculineSingularDualPlural
Nominativebhoṭagauḥ bhoṭagāvau bhoṭagāvaḥ
Vocativebhoṭagauḥ bhoṭagāvau bhoṭagāvaḥ
Accusativebhoṭagām bhoṭagāvau bhoṭagāḥ
Instrumentalbhoṭagavā bhoṭagobhyām bhoṭagobhiḥ
Dativebhoṭagave bhoṭagobhyām bhoṭagobhyaḥ
Ablativebhoṭagoḥ bhoṭagobhyām bhoṭagobhyaḥ
Genitivebhoṭagoḥ bhoṭagavoḥ bhoṭagavām
Locativebhoṭagavi bhoṭagavoḥ bhoṭagoṣu

Compound bhoṭagava - bhoṭago -

Adverb -bhoṭagu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria