Declension table of ?bhoṭāṅga

Deva

MasculineSingularDualPlural
Nominativebhoṭāṅgaḥ bhoṭāṅgau bhoṭāṅgāḥ
Vocativebhoṭāṅga bhoṭāṅgau bhoṭāṅgāḥ
Accusativebhoṭāṅgam bhoṭāṅgau bhoṭāṅgān
Instrumentalbhoṭāṅgena bhoṭāṅgābhyām bhoṭāṅgaiḥ bhoṭāṅgebhiḥ
Dativebhoṭāṅgāya bhoṭāṅgābhyām bhoṭāṅgebhyaḥ
Ablativebhoṭāṅgāt bhoṭāṅgābhyām bhoṭāṅgebhyaḥ
Genitivebhoṭāṅgasya bhoṭāṅgayoḥ bhoṭāṅgānām
Locativebhoṭāṅge bhoṭāṅgayoḥ bhoṭāṅgeṣu

Compound bhoṭāṅga -

Adverb -bhoṭāṅgam -bhoṭāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria