Declension table of ?bhoḥśabda

Deva

MasculineSingularDualPlural
Nominativebhoḥśabdaḥ bhoḥśabdau bhoḥśabdāḥ
Vocativebhoḥśabda bhoḥśabdau bhoḥśabdāḥ
Accusativebhoḥśabdam bhoḥśabdau bhoḥśabdān
Instrumentalbhoḥśabdena bhoḥśabdābhyām bhoḥśabdaiḥ bhoḥśabdebhiḥ
Dativebhoḥśabdāya bhoḥśabdābhyām bhoḥśabdebhyaḥ
Ablativebhoḥśabdāt bhoḥśabdābhyām bhoḥśabdebhyaḥ
Genitivebhoḥśabdasya bhoḥśabdayoḥ bhoḥśabdānām
Locativebhoḥśabde bhoḥśabdayoḥ bhoḥśabdeṣu

Compound bhoḥśabda -

Adverb -bhoḥśabdam -bhoḥśabdāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria