Declension table of ?bhiyasāna

Deva

MasculineSingularDualPlural
Nominativebhiyasānaḥ bhiyasānau bhiyasānāḥ
Vocativebhiyasāna bhiyasānau bhiyasānāḥ
Accusativebhiyasānam bhiyasānau bhiyasānān
Instrumentalbhiyasānena bhiyasānābhyām bhiyasānaiḥ bhiyasānebhiḥ
Dativebhiyasānāya bhiyasānābhyām bhiyasānebhyaḥ
Ablativebhiyasānāt bhiyasānābhyām bhiyasānebhyaḥ
Genitivebhiyasānasya bhiyasānayoḥ bhiyasānānām
Locativebhiyasāne bhiyasānayoḥ bhiyasāneṣu

Compound bhiyasāna -

Adverb -bhiyasānam -bhiyasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria