Declension table of ?bhitta

Deva

NeuterSingularDualPlural
Nominativebhittam bhitte bhittāni
Vocativebhitta bhitte bhittāni
Accusativebhittam bhitte bhittāni
Instrumentalbhittena bhittābhyām bhittaiḥ
Dativebhittāya bhittābhyām bhittebhyaḥ
Ablativebhittāt bhittābhyām bhittebhyaḥ
Genitivebhittasya bhittayoḥ bhittānām
Locativebhitte bhittayoḥ bhitteṣu

Compound bhitta -

Adverb -bhittam -bhittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria