Declension table of ?bhirukaccha

Deva

NeuterSingularDualPlural
Nominativebhirukaccham bhirukacche bhirukacchāni
Vocativebhirukaccha bhirukacche bhirukacchāni
Accusativebhirukaccham bhirukacche bhirukacchāni
Instrumentalbhirukacchena bhirukacchābhyām bhirukacchaiḥ
Dativebhirukacchāya bhirukacchābhyām bhirukacchebhyaḥ
Ablativebhirukacchāt bhirukacchābhyām bhirukacchebhyaḥ
Genitivebhirukacchasya bhirukacchayoḥ bhirukacchānām
Locativebhirukacche bhirukacchayoḥ bhirukaccheṣu

Compound bhirukaccha -

Adverb -bhirukaccham -bhirukacchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria