Declension table of ?bhinnaviṭkatva

Deva

NeuterSingularDualPlural
Nominativebhinnaviṭkatvam bhinnaviṭkatve bhinnaviṭkatvāni
Vocativebhinnaviṭkatva bhinnaviṭkatve bhinnaviṭkatvāni
Accusativebhinnaviṭkatvam bhinnaviṭkatve bhinnaviṭkatvāni
Instrumentalbhinnaviṭkatvena bhinnaviṭkatvābhyām bhinnaviṭkatvaiḥ
Dativebhinnaviṭkatvāya bhinnaviṭkatvābhyām bhinnaviṭkatvebhyaḥ
Ablativebhinnaviṭkatvāt bhinnaviṭkatvābhyām bhinnaviṭkatvebhyaḥ
Genitivebhinnaviṭkatvasya bhinnaviṭkatvayoḥ bhinnaviṭkatvānām
Locativebhinnaviṭkatve bhinnaviṭkatvayoḥ bhinnaviṭkatveṣu

Compound bhinnaviṭkatva -

Adverb -bhinnaviṭkatvam -bhinnaviṭkatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria