Declension table of ?bhinnavat

Deva

MasculineSingularDualPlural
Nominativebhinnavān bhinnavantau bhinnavantaḥ
Vocativebhinnavan bhinnavantau bhinnavantaḥ
Accusativebhinnavantam bhinnavantau bhinnavataḥ
Instrumentalbhinnavatā bhinnavadbhyām bhinnavadbhiḥ
Dativebhinnavate bhinnavadbhyām bhinnavadbhyaḥ
Ablativebhinnavataḥ bhinnavadbhyām bhinnavadbhyaḥ
Genitivebhinnavataḥ bhinnavatoḥ bhinnavatām
Locativebhinnavati bhinnavatoḥ bhinnavatsu

Compound bhinnavat -

Adverb -bhinnavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria