Declension table of ?bhinnavartman

Deva

NeuterSingularDualPlural
Nominativebhinnavartma bhinnavartmanī bhinnavartmāni
Vocativebhinnavartman bhinnavartma bhinnavartmanī bhinnavartmāni
Accusativebhinnavartma bhinnavartmanī bhinnavartmāni
Instrumentalbhinnavartmanā bhinnavartmabhyām bhinnavartmabhiḥ
Dativebhinnavartmane bhinnavartmabhyām bhinnavartmabhyaḥ
Ablativebhinnavartmanaḥ bhinnavartmabhyām bhinnavartmabhyaḥ
Genitivebhinnavartmanaḥ bhinnavartmanoḥ bhinnavartmanām
Locativebhinnavartmani bhinnavartmanoḥ bhinnavartmasu

Compound bhinnavartma -

Adverb -bhinnavartma -bhinnavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria