Declension table of ?bhinnavṛttitā

Deva

FeminineSingularDualPlural
Nominativebhinnavṛttitā bhinnavṛttite bhinnavṛttitāḥ
Vocativebhinnavṛttite bhinnavṛttite bhinnavṛttitāḥ
Accusativebhinnavṛttitām bhinnavṛttite bhinnavṛttitāḥ
Instrumentalbhinnavṛttitayā bhinnavṛttitābhyām bhinnavṛttitābhiḥ
Dativebhinnavṛttitāyai bhinnavṛttitābhyām bhinnavṛttitābhyaḥ
Ablativebhinnavṛttitāyāḥ bhinnavṛttitābhyām bhinnavṛttitābhyaḥ
Genitivebhinnavṛttitāyāḥ bhinnavṛttitayoḥ bhinnavṛttitānām
Locativebhinnavṛttitāyām bhinnavṛttitayoḥ bhinnavṛttitāsu

Adverb -bhinnavṛttitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria