Declension table of bhinnavṛtta

Deva

MasculineSingularDualPlural
Nominativebhinnavṛttaḥ bhinnavṛttau bhinnavṛttāḥ
Vocativebhinnavṛtta bhinnavṛttau bhinnavṛttāḥ
Accusativebhinnavṛttam bhinnavṛttau bhinnavṛttān
Instrumentalbhinnavṛttena bhinnavṛttābhyām bhinnavṛttaiḥ bhinnavṛttebhiḥ
Dativebhinnavṛttāya bhinnavṛttābhyām bhinnavṛttebhyaḥ
Ablativebhinnavṛttāt bhinnavṛttābhyām bhinnavṛttebhyaḥ
Genitivebhinnavṛttasya bhinnavṛttayoḥ bhinnavṛttānām
Locativebhinnavṛtte bhinnavṛttayoḥ bhinnavṛtteṣu

Compound bhinnavṛtta -

Adverb -bhinnavṛttam -bhinnavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria