Declension table of ?bhinnatva

Deva

NeuterSingularDualPlural
Nominativebhinnatvam bhinnatve bhinnatvāni
Vocativebhinnatva bhinnatve bhinnatvāni
Accusativebhinnatvam bhinnatve bhinnatvāni
Instrumentalbhinnatvena bhinnatvābhyām bhinnatvaiḥ
Dativebhinnatvāya bhinnatvābhyām bhinnatvebhyaḥ
Ablativebhinnatvāt bhinnatvābhyām bhinnatvebhyaḥ
Genitivebhinnatvasya bhinnatvayoḥ bhinnatvānām
Locativebhinnatve bhinnatvayoḥ bhinnatveṣu

Compound bhinnatva -

Adverb -bhinnatvam -bhinnatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria