Declension table of ?bhinnasaṅkalana

Deva

NeuterSingularDualPlural
Nominativebhinnasaṅkalanam bhinnasaṅkalane bhinnasaṅkalanāni
Vocativebhinnasaṅkalana bhinnasaṅkalane bhinnasaṅkalanāni
Accusativebhinnasaṅkalanam bhinnasaṅkalane bhinnasaṅkalanāni
Instrumentalbhinnasaṅkalanena bhinnasaṅkalanābhyām bhinnasaṅkalanaiḥ
Dativebhinnasaṅkalanāya bhinnasaṅkalanābhyām bhinnasaṅkalanebhyaḥ
Ablativebhinnasaṅkalanāt bhinnasaṅkalanābhyām bhinnasaṅkalanebhyaḥ
Genitivebhinnasaṅkalanasya bhinnasaṅkalanayoḥ bhinnasaṅkalanānām
Locativebhinnasaṅkalane bhinnasaṅkalanayoḥ bhinnasaṅkalaneṣu

Compound bhinnasaṅkalana -

Adverb -bhinnasaṅkalanam -bhinnasaṅkalanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria