Declension table of ?bhinnasaṃhati

Deva

MasculineSingularDualPlural
Nominativebhinnasaṃhatiḥ bhinnasaṃhatī bhinnasaṃhatayaḥ
Vocativebhinnasaṃhate bhinnasaṃhatī bhinnasaṃhatayaḥ
Accusativebhinnasaṃhatim bhinnasaṃhatī bhinnasaṃhatīn
Instrumentalbhinnasaṃhatinā bhinnasaṃhatibhyām bhinnasaṃhatibhiḥ
Dativebhinnasaṃhataye bhinnasaṃhatibhyām bhinnasaṃhatibhyaḥ
Ablativebhinnasaṃhateḥ bhinnasaṃhatibhyām bhinnasaṃhatibhyaḥ
Genitivebhinnasaṃhateḥ bhinnasaṃhatyoḥ bhinnasaṃhatīnām
Locativebhinnasaṃhatau bhinnasaṃhatyoḥ bhinnasaṃhatiṣu

Compound bhinnasaṃhati -

Adverb -bhinnasaṃhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria