Declension table of ?bhinnanauka

Deva

MasculineSingularDualPlural
Nominativebhinnanaukaḥ bhinnanaukau bhinnanaukāḥ
Vocativebhinnanauka bhinnanaukau bhinnanaukāḥ
Accusativebhinnanaukam bhinnanaukau bhinnanaukān
Instrumentalbhinnanaukena bhinnanaukābhyām bhinnanaukaiḥ bhinnanaukebhiḥ
Dativebhinnanaukāya bhinnanaukābhyām bhinnanaukebhyaḥ
Ablativebhinnanaukāt bhinnanaukābhyām bhinnanaukebhyaḥ
Genitivebhinnanaukasya bhinnanaukayoḥ bhinnanaukānām
Locativebhinnanauke bhinnanaukayoḥ bhinnanaukeṣu

Compound bhinnanauka -

Adverb -bhinnanaukam -bhinnanaukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria