Declension table of ?bhinnamastakapiṇḍika

Deva

NeuterSingularDualPlural
Nominativebhinnamastakapiṇḍikam bhinnamastakapiṇḍike bhinnamastakapiṇḍikāni
Vocativebhinnamastakapiṇḍika bhinnamastakapiṇḍike bhinnamastakapiṇḍikāni
Accusativebhinnamastakapiṇḍikam bhinnamastakapiṇḍike bhinnamastakapiṇḍikāni
Instrumentalbhinnamastakapiṇḍikena bhinnamastakapiṇḍikābhyām bhinnamastakapiṇḍikaiḥ
Dativebhinnamastakapiṇḍikāya bhinnamastakapiṇḍikābhyām bhinnamastakapiṇḍikebhyaḥ
Ablativebhinnamastakapiṇḍikāt bhinnamastakapiṇḍikābhyām bhinnamastakapiṇḍikebhyaḥ
Genitivebhinnamastakapiṇḍikasya bhinnamastakapiṇḍikayoḥ bhinnamastakapiṇḍikānām
Locativebhinnamastakapiṇḍike bhinnamastakapiṇḍikayoḥ bhinnamastakapiṇḍikeṣu

Compound bhinnamastakapiṇḍika -

Adverb -bhinnamastakapiṇḍikam -bhinnamastakapiṇḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria