Declension table of ?bhinnamastakapiṇḍaka

Deva

NeuterSingularDualPlural
Nominativebhinnamastakapiṇḍakam bhinnamastakapiṇḍake bhinnamastakapiṇḍakāni
Vocativebhinnamastakapiṇḍaka bhinnamastakapiṇḍake bhinnamastakapiṇḍakāni
Accusativebhinnamastakapiṇḍakam bhinnamastakapiṇḍake bhinnamastakapiṇḍakāni
Instrumentalbhinnamastakapiṇḍakena bhinnamastakapiṇḍakābhyām bhinnamastakapiṇḍakaiḥ
Dativebhinnamastakapiṇḍakāya bhinnamastakapiṇḍakābhyām bhinnamastakapiṇḍakebhyaḥ
Ablativebhinnamastakapiṇḍakāt bhinnamastakapiṇḍakābhyām bhinnamastakapiṇḍakebhyaḥ
Genitivebhinnamastakapiṇḍakasya bhinnamastakapiṇḍakayoḥ bhinnamastakapiṇḍakānām
Locativebhinnamastakapiṇḍake bhinnamastakapiṇḍakayoḥ bhinnamastakapiṇḍakeṣu

Compound bhinnamastakapiṇḍaka -

Adverb -bhinnamastakapiṇḍakam -bhinnamastakapiṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria