Declension table of ?bhinnamaryādinī

Deva

FeminineSingularDualPlural
Nominativebhinnamaryādinī bhinnamaryādinyau bhinnamaryādinyaḥ
Vocativebhinnamaryādini bhinnamaryādinyau bhinnamaryādinyaḥ
Accusativebhinnamaryādinīm bhinnamaryādinyau bhinnamaryādinīḥ
Instrumentalbhinnamaryādinyā bhinnamaryādinībhyām bhinnamaryādinībhiḥ
Dativebhinnamaryādinyai bhinnamaryādinībhyām bhinnamaryādinībhyaḥ
Ablativebhinnamaryādinyāḥ bhinnamaryādinībhyām bhinnamaryādinībhyaḥ
Genitivebhinnamaryādinyāḥ bhinnamaryādinyoḥ bhinnamaryādinīnām
Locativebhinnamaryādinyām bhinnamaryādinyoḥ bhinnamaryādinīṣu

Compound bhinnamaryādini - bhinnamaryādinī -

Adverb -bhinnamaryādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria