Declension table of ?bhinnamaryādin

Deva

MasculineSingularDualPlural
Nominativebhinnamaryādī bhinnamaryādinau bhinnamaryādinaḥ
Vocativebhinnamaryādin bhinnamaryādinau bhinnamaryādinaḥ
Accusativebhinnamaryādinam bhinnamaryādinau bhinnamaryādinaḥ
Instrumentalbhinnamaryādinā bhinnamaryādibhyām bhinnamaryādibhiḥ
Dativebhinnamaryādine bhinnamaryādibhyām bhinnamaryādibhyaḥ
Ablativebhinnamaryādinaḥ bhinnamaryādibhyām bhinnamaryādibhyaḥ
Genitivebhinnamaryādinaḥ bhinnamaryādinoḥ bhinnamaryādinām
Locativebhinnamaryādini bhinnamaryādinoḥ bhinnamaryādiṣu

Compound bhinnamaryādi -

Adverb -bhinnamaryādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria