Declension table of ?bhinnamaryāda

Deva

NeuterSingularDualPlural
Nominativebhinnamaryādam bhinnamaryāde bhinnamaryādāni
Vocativebhinnamaryāda bhinnamaryāde bhinnamaryādāni
Accusativebhinnamaryādam bhinnamaryāde bhinnamaryādāni
Instrumentalbhinnamaryādena bhinnamaryādābhyām bhinnamaryādaiḥ
Dativebhinnamaryādāya bhinnamaryādābhyām bhinnamaryādebhyaḥ
Ablativebhinnamaryādāt bhinnamaryādābhyām bhinnamaryādebhyaḥ
Genitivebhinnamaryādasya bhinnamaryādayoḥ bhinnamaryādānām
Locativebhinnamaryāde bhinnamaryādayoḥ bhinnamaryādeṣu

Compound bhinnamaryāda -

Adverb -bhinnamaryādam -bhinnamaryādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria