Declension table of ?bhinnamaryāda

Deva

MasculineSingularDualPlural
Nominativebhinnamaryādaḥ bhinnamaryādau bhinnamaryādāḥ
Vocativebhinnamaryāda bhinnamaryādau bhinnamaryādāḥ
Accusativebhinnamaryādam bhinnamaryādau bhinnamaryādān
Instrumentalbhinnamaryādena bhinnamaryādābhyām bhinnamaryādaiḥ bhinnamaryādebhiḥ
Dativebhinnamaryādāya bhinnamaryādābhyām bhinnamaryādebhyaḥ
Ablativebhinnamaryādāt bhinnamaryādābhyām bhinnamaryādebhyaḥ
Genitivebhinnamaryādasya bhinnamaryādayoḥ bhinnamaryādānām
Locativebhinnamaryāde bhinnamaryādayoḥ bhinnamaryādeṣu

Compound bhinnamaryāda -

Adverb -bhinnamaryādam -bhinnamaryādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria