Declension table of ?bhinnamarman

Deva

NeuterSingularDualPlural
Nominativebhinnamarma bhinnamarmaṇī bhinnamarmāṇi
Vocativebhinnamarman bhinnamarma bhinnamarmaṇī bhinnamarmāṇi
Accusativebhinnamarma bhinnamarmaṇī bhinnamarmāṇi
Instrumentalbhinnamarmaṇā bhinnamarmabhyām bhinnamarmabhiḥ
Dativebhinnamarmaṇe bhinnamarmabhyām bhinnamarmabhyaḥ
Ablativebhinnamarmaṇaḥ bhinnamarmabhyām bhinnamarmabhyaḥ
Genitivebhinnamarmaṇaḥ bhinnamarmaṇoḥ bhinnamarmaṇām
Locativebhinnamarmaṇi bhinnamarmaṇoḥ bhinnamarmasu

Compound bhinnamarma -

Adverb -bhinnamarma -bhinnamarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria