Declension table of ?bhinnamarman

Deva

MasculineSingularDualPlural
Nominativebhinnamarmā bhinnamarmāṇau bhinnamarmāṇaḥ
Vocativebhinnamarman bhinnamarmāṇau bhinnamarmāṇaḥ
Accusativebhinnamarmāṇam bhinnamarmāṇau bhinnamarmaṇaḥ
Instrumentalbhinnamarmaṇā bhinnamarmabhyām bhinnamarmabhiḥ
Dativebhinnamarmaṇe bhinnamarmabhyām bhinnamarmabhyaḥ
Ablativebhinnamarmaṇaḥ bhinnamarmabhyām bhinnamarmabhyaḥ
Genitivebhinnamarmaṇaḥ bhinnamarmaṇoḥ bhinnamarmaṇām
Locativebhinnamarmaṇi bhinnamarmaṇoḥ bhinnamarmasu

Compound bhinnamarma -

Adverb -bhinnamarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria