Declension table of ?bhinnaliṅgikā

Deva

FeminineSingularDualPlural
Nominativebhinnaliṅgikā bhinnaliṅgike bhinnaliṅgikāḥ
Vocativebhinnaliṅgike bhinnaliṅgike bhinnaliṅgikāḥ
Accusativebhinnaliṅgikām bhinnaliṅgike bhinnaliṅgikāḥ
Instrumentalbhinnaliṅgikayā bhinnaliṅgikābhyām bhinnaliṅgikābhiḥ
Dativebhinnaliṅgikāyai bhinnaliṅgikābhyām bhinnaliṅgikābhyaḥ
Ablativebhinnaliṅgikāyāḥ bhinnaliṅgikābhyām bhinnaliṅgikābhyaḥ
Genitivebhinnaliṅgikāyāḥ bhinnaliṅgikayoḥ bhinnaliṅgikānām
Locativebhinnaliṅgikāyām bhinnaliṅgikayoḥ bhinnaliṅgikāsu

Adverb -bhinnaliṅgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria