Declension table of ?bhinnaliṅga

Deva

NeuterSingularDualPlural
Nominativebhinnaliṅgam bhinnaliṅge bhinnaliṅgāni
Vocativebhinnaliṅga bhinnaliṅge bhinnaliṅgāni
Accusativebhinnaliṅgam bhinnaliṅge bhinnaliṅgāni
Instrumentalbhinnaliṅgena bhinnaliṅgābhyām bhinnaliṅgaiḥ
Dativebhinnaliṅgāya bhinnaliṅgābhyām bhinnaliṅgebhyaḥ
Ablativebhinnaliṅgāt bhinnaliṅgābhyām bhinnaliṅgebhyaḥ
Genitivebhinnaliṅgasya bhinnaliṅgayoḥ bhinnaliṅgānām
Locativebhinnaliṅge bhinnaliṅgayoḥ bhinnaliṅgeṣu

Compound bhinnaliṅga -

Adverb -bhinnaliṅgam -bhinnaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria