Declension table of ?bhinnakūṭa

Deva

MasculineSingularDualPlural
Nominativebhinnakūṭaḥ bhinnakūṭau bhinnakūṭāḥ
Vocativebhinnakūṭa bhinnakūṭau bhinnakūṭāḥ
Accusativebhinnakūṭam bhinnakūṭau bhinnakūṭān
Instrumentalbhinnakūṭena bhinnakūṭābhyām bhinnakūṭaiḥ bhinnakūṭebhiḥ
Dativebhinnakūṭāya bhinnakūṭābhyām bhinnakūṭebhyaḥ
Ablativebhinnakūṭāt bhinnakūṭābhyām bhinnakūṭebhyaḥ
Genitivebhinnakūṭasya bhinnakūṭayoḥ bhinnakūṭānām
Locativebhinnakūṭe bhinnakūṭayoḥ bhinnakūṭeṣu

Compound bhinnakūṭa -

Adverb -bhinnakūṭam -bhinnakūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria